A 959-69 Pratyaṅgirāstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/69
Title: Pratyaṅgirāstavarāja
Dimensions: 16.5 x 7.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1955
Acc No.: NAK 6/1438
Remarks: as Caṇḍeśvaraśūlapāṇimahātantra; =E 1530/6?


Reel No. A 959-69 Inventory No.: 55208

Title Pratyaṅgirāstavarāja

Remarks ascribed to the Canḍeśvaraśūlapāṇimahātantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.5 x 7.5 cm

Folios 15

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pratyaṃ. and in the lower right-hand margin under the word rāma

Date of Copying VS 1955

Place of Deposit NAK

Accession No. 6/1438

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīpratyaṃgirādevyai namaḥ ||    ||

oṁ asya śrīpratyaṃgrāstotramaṃtrasya bhairava ṛṣir anuṣṭup chaṃda śrīkauśikīpratyaṃgirā devatā hrīṃ bījaṃ⟨ḥ⟩ hūṁ śaktiḥ krīṃ kīlakaṃ mama śatrukṣayārthe viniyogaḥ ||      ||

oṁ bhairavāya ṛṣaye namaḥ śirase || (fol. 1v1–4)

End

mahājvaro bhavet tasya tāmrasya ca⟨ḥ⟩ śalākayā⟨ḥ⟩ ||

gudadvāre pravinyasya saptāhān māraṇaṃ dhruvaṃ⟨ḥ⟩ ||   ❁  || (fol. 15r3–4)

Colophon

iti śrīcaṃḍesvaraśūlapāṇimahātaṃtre haragauri(!)saṃvāde śrīpratyaṃgirāstavarājaṃ samāptaṃ śubham || ❁ ||

saṃvat 1955 sāla adhika āśvinakṛṣṇasaptamīguruvāsare ⟨ṇa⟩ liṣitaṃ śubham (fol. 15r4–6)

Microfilm Details

Reel No. A 959/69

Date of Filming 06-11-1984

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-05-2009

Bibliography